Srimad Valmiki Ramayanam

Balakanda Chapter 27

Viswamitra gives Celestial weapons to Rama !

With Sanskrit text in Telugu , Kannada and Devanagari,

बालकांड
सप्तविंशति सर्गः

अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यं उवाच मधुराक्षरम् ||

Then the great Viswamitra spent that night with them there only. Happy with the turn of events and with a smile he spoke to SriRama in pleasing words as follows.

परितुष्टोsस्मि भद्रं ते राजपुत्त्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥
देवासुरगणान् वापि सगंधर्वोरगानपि ।
यै रमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥

' O Rama ! You are being appreciated all over. I am very happy. May you be victorious. I will impart to you the knowledge of different weapons . With their help you can overcome Devas ,Suras, and even Nagas and Gandharvas. You will be victorious'.

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दंडचक्रं महद्दिव्यं तवदास्यामि राघव ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रं इंद्रमस्त्रं तथैव च ॥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव इषीकमपि राघव ॥
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत् स्थ मोदकी शिखरी उभे ॥

Oh Scion of Raghu ! I am giving you the celestial 'Danda chakra' and all other celestial weapons. Oh Raghavaa the clestial Dharma chakra , Kaala chakra , fierce Vishnu Chakra , and similarly the Indra's weapon will all be passed on to you. Oh best of men ! Vajrastra, Siva's maha Shula, Brahmasironaamakaastra , Ishikaastra similarly the unmatched Brahmaastra will be passed on to you. I will also give a pair of maces called Modaki and Sikhari'.

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च ॥
पाशं वरुण मस्त्रं च ददम्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनंदन ॥
ददामि चास्त्रं पैनाकं अस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥
वायव्यं प्रथनम् नाम ददामि च तवानघ ।
अस्त्रं हयशिरोनाम क्रौंच मस्त्रं तथैव च ॥
शक्तिद्वयं च काकुत् स्थ ददामि तव राघव ॥

Oh Rama I will also pass on Dharmapasa, Kalapasa, Varunapasa, and the very powerful Varunastra. The two celestial weapons Sushka sani, Aardra sani as well as Pinaakastra, Narayanaastra, Agneyastra named as 'Sikharam' will be passed on to you. O Raghava Vayavyaastra by name 'Pradhanam', a weapon called 'Hayasirassu', Kraunchaastra, and the two Shaktis will also be passed on to you'.

कंकाळं मुसलं घोरं कापालमथ कंकणम् ।
धारयंत्यसुरा यानि ददाम्येतानि सर्वशः ॥
वैध्याधरं महास्त्रं च नंदनम् नाम नामतः ।
असि रत्नं महाबाहो ददामि च नृपात्मज ॥
गांधर्व मस्त्रं दयितं मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥

Oh Raghava ! I will also give the Kankala , the dreadful Musala, the Kapala, and the Kankanam all of which are used by Asuras.The great weapon of Vidhyadharas by name 'Nandanam' and the best of swords will also be passed on to you. O Raghava I will give the weapons of Gadharvas by name 'Manava' , Prasvaapana, Prasamana and Sauraastra'.

वर्षणं शोषणं चैव संतापनविलापने ।
मदनं चैव दुर्दर्षं कंदर्पदयितं तथा ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्त्र महयशः ॥

' Oh best of princes ! I will pass on 'Varshanam' 'Soshanam' 'Santapana' and 'Vilapana' as well as 'Madanam' which can not be countered and which is the beloved missile of Kandarpa. Similarly the missile 'Mohana' beloved of the fiends also will be passed on to you'.

तामसं नरशार्दूल सौमनं च महाबल ।
संवर्तं चैव दुर्दर्षं मौसलं च नृपात्मज ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
सौरं तेजः प्रभं नाम परतेजोsपकर्षणम् ॥

'Oh Tiger among men ! I will also pass on Tamasam, Saumanam, Samvartam. and the formidable Mausalam. O Rama I will also pass on the weapon by name Satya, Mayadharam , and the Sun gods weapon by name 'Tejah Prabha' which takes away the power of the enemies'.

सौम्यास्त्रं शिशिरं नाम त्वष्टुरस्त्रं सुदामनम् ।
दारुणं च भगस्यापि शीतेषु मथमानवम् ॥
एतान् राम महाबाहोकामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥

Oh Rama ! the weapon by name 'Sisira' of Moon, Viswakarma's Sudarunaastram, Darunaasrtram of Bhaga, Manu's 'Siteshu' will be given. All these weapons are very powerful, and are the very best with the capability to take any form. Please receive them from me'.

स्थितस्तु प्राज्ञ्मुखोभूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मंत्रग्रामं अनुत्तमम् ॥
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥

Then the venerable sage Viswamitra , having purified himself, sat facing east and passed on these weapons invoking the presiding Gods of those weapons. Viswamitra passed on all such weapons which are difficult even for Gods to acquire.

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥
ऊचुश्च मुदिताः सर्वे रामं प्रांजलयस्तदा ।
इमे स्म परमोदाराः किंकरास्तव राघव ॥

The venerable sage Viswamitra, reciting the Mantras then imparted them to Rama iin order for him to invoke the weapons and the presiding Gods , so that they follow the instructons of SriRama. Then all those great weapons joined Sri Rama. All the presiding gods of those weapons paid obeisance to SriRama and said ,' O Raghava ! Having joined you we will do your bidding always'.

प्रतिगृह्य च काकुत् स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वम् इति तानभ्यचोदयत् ॥

SriRama too having touched them with has hand as token of accepting them said,' May you all be able to join me even with a mere thought ! '

ततः प्रीतिमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥

Saluting the venerable sage Viswamitra along with Lakshmana , the glorious Rama with a delighted mind was ready for further travels.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकांडे सप्तविंश स्सर्गः ॥
समाप्तं ॥

Thus ends Tewnty seventh Sarga of balakanda in Valmikis Ramayana.
|| om tat sat ||


|| om tat sat ||